A 475-57 Gāyatrīvivaraṇastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 475/57
Title: Gāyatrīvivaraṇastotra
Dimensions: 0 x 0 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4835
Remarks:
Reel No. A 475-57 Inventory No. 38573
Title Gāyatrīvivaraṇa
Author Śaṅkarācārya
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.8 x 11.5 cm
Folios 2
Lines per Folio 11–14
Foliation figures on the verso; in the upper left-hand margin under the abbreviation gāyatrīvi. and in the lower right-hand margin under the word śiva
Place of Deposit NAK
Accession No. 5/4835
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
śrī-ekavīrādevyai namaḥ ||
atha sarvadevatātmā(!)naḥ sarvaśakteḥ sarvabhāsakatejomayasya paramātmanaḥ sarvātmakadyotanārthaṃ sarvātmakabrahmapratipādakagāyatrīmantrasyopāsanaprakāraḥ prakāśyate || (fol. 1v1–3)
End
yat satyajñānādirūpaṃ || no smākam ananyasiddhaye | pracodayāt prerayatu || yo devaḥ savitāsmākaṃ dhiyo dharmādigocaraḥ || prerayet tasya yad bhargas tad vareṇyam upāsmahe || || (fol. 2v13–15)
Colophon
iti śrīmajjagadgurupūjyapādaśrīmatparamahaṃsaparivrājakācāryaśrīmacchaṃkarācā-ryaviracitaṃ gāyatrīvivaraṇaṃ sampūrṇam || ❁ || śrīr astu || oṁ || (fol. 2v15)
Microfilm Details
Reel No. A 475/57
Date of Filming 07-01-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 06-07-2009
Bibliography