A 475-57 Gāyatrīvivaraṇastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/57
Title: Gāyatrīvivaraṇastotra
Dimensions: 0 x 0 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4835
Remarks:


Reel No. A 475-57 Inventory No. 38573

Title Gāyatrīvivaraṇa

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.8 x 11.5 cm

Folios 2

Lines per Folio 11–14

Foliation figures on the verso; in the upper left-hand margin under the abbreviation gāyatrīvi. and in the lower right-hand margin under the word śiva

Place of Deposit NAK

Accession No. 5/4835

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrī-ekavīrādevyai namaḥ ||

atha sarvadevatātmā(!)naḥ sarvaśakteḥ sarvabhāsakatejomayasya paramātmanaḥ sarvātmakadyotanārthaṃ sarvātmakabrahmapratipādakagāyatrīmantrasyopāsanaprakāraḥ prakāśyate || (fol. 1v1–3)

End

yat satyajñānādirūpaṃ || no smākam ananyasiddhaye | pracodayāt prerayatu || yo devaḥ savitāsmākaṃ dhiyo dharmādigocaraḥ || prerayet tasya yad bhargas tad vareṇyam upāsmahe ||     || (fol. 2v13–15)

Colophon

iti śrīmajjagadgurupūjyapādaśrīmatparamahaṃsaparivrājakācāryaśrīmacchaṃkarācā-ryaviracitaṃ gāyatrīvivaraṇaṃ sampūrṇam || ❁ || śrīr astu || oṁ || (fol. 2v15)

Microfilm Details

Reel No. A 475/57

Date of Filming 07-01-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 06-07-2009

Bibliography